वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: नोधा गौतमः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

उ꣣त꣡ प्र पि꣢꣯प्य꣣ ऊ꣢ध꣣र꣡घ्न्या꣢या꣣ इ꣢न्दु꣣र्धा꣡रा꣢भिः सचते सुमे꣣धाः꣢ । मू꣣र्धा꣢नं꣣ गा꣢वः꣣ प꣡य꣢सा च꣣मू꣢ष्व꣣भि꣡ श्री꣢णन्ति꣣ व꣡सु꣢भि꣣र्न꣢ नि꣣क्तैः꣢ ॥१४२०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

उत प्र पिप्य ऊधरघ्न्याया इन्दुर्धाराभिः सचते सुमेधाः । मूर्धानं गावः पयसा चमूष्वभि श्रीणन्ति वसुभिर्न निक्तैः ॥१४२०॥

मन्त्र उच्चारण
पद पाठ

उ꣣त꣢ । प्र । पि꣣प्ये । ऊ꣡धः꣢꣯ । अ꣡घ्न्या꣢꣯याः । अ । घ्न्या꣣याः । इ꣡न्दुः꣢꣯ । धा꣡रा꣢꣯भिः । स꣣चते । सुमेधाः꣢ । सु꣣ । मेधाः꣢ । मू꣣र्धा꣡न꣢म् । गा꣡वः꣢꣯ । प꣡य꣢꣯सा । च꣣मू꣡षु꣢ । अ꣣भि꣡ । श्री꣡णन्ति । व꣡सु꣢꣯भिः । न । नि꣣क्तैः꣢ ॥१४२०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1420 | (कौथोम) 6 » 2 » 15 » 3 | (रानायाणीय) 12 » 5 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में उपासक की आनन्द-प्राप्ति का वर्णन है।

पदार्थान्वयभाषाः -

(उत) और, जीवात्मा-रूपी बछड़े को देखकर (अघ्न्यायाः) जगन्मातारूपिणी दुधारू गाय का (ऊधः) उधस् (प्र पिप्ये) आनन्दरूप दूध से जब बढ़ जाता है, तब (सुमेधाः) उत्कृष्ट मेधावाला (इन्दुः) जीवात्मा-रूपी बछड़ा (धाराभिः) आनन्द की धारों से (सचते) संयुक्त हो जाता है। (गावः) ज्ञानेन्द्रिय-रूप गौएँ (पयसा) ज्ञानरूप दूध से (मूर्धानम्) शरीर के प्रधान जीवात्मा को (चमूषु) प्राण-रूप पतीलों में (अभि श्रीणन्ति) परिपक्व करती हैं, (न) जैसे (निक्तैः) शुद्ध (वसुभिः) सूर्यकिरणों से फल आदि पकते हैं ॥३॥ यहाँ उपमा और निगरणरूप अतिशयोक्ति अलङ्कार है ॥३॥

भावार्थभाषाः -

जैसे बछड़ा अपनी माँ गाय का दूध पीता है, वैसे ही उपासक जगन्माता के आनन्द-रस का पान करता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथोपासकस्यानन्दप्राप्तिर्वर्ण्यते।

पदार्थान्वयभाषाः -

(उत) अपि च, जीवात्मरूपं वत्सं दृष्ट्वा (अघ्न्यायाः) जगन्मातृरूपायाः धेनोः (ऊधः) आपीनं यदा (प्र पिप्ये) आनन्दरूपेण पयसा वर्धते, तदा (सुमेधाः) सुप्रज्ञः (इन्दुः) जीवात्मरूपः वत्सः (धाराभिः) आनन्दधाराभिः (सचते) समवेतो जायते। (गावः) ज्ञानेन्द्रियरूपाः क्षीरिण्यः (पयसा) ज्ञानरूपेण दुग्धेन (मूर्धानम्) देहे प्रधानभूतं जीवात्मानम् (चमूषु) प्राणरूपेषु पात्रेषु (अभि श्रीणन्ति) परिपक्वं कुर्वन्ति। [श्रीञ् पाके, क्र्यादिः।] (न) यथा (निक्तैः) शुद्धैः। [णिजिर् शौचपोषणयोः, जुहोत्यादिः।] (वसुभिः) सूर्यकिरणैः। [वसव आदित्यरश्मयो विवासनात्। निरु० १२।४१।] फलादीनि परिपच्यन्ते ॥३॥ अत्रोपमालङ्कारो निगरणरूपाऽतिशयोक्तिश्च ॥३॥

भावार्थभाषाः -

यथा वत्सः स्वमातुर्धेनोः पयः पिबति तथैवोपासको जगन्मातुरानन्दरसं पिबति ॥३॥